शास्त्रीय वैदिक विधि से रुद्राभिषेक करवाने के लिए संपर्क करें 8602947815 तंत्राचार्य गोविन्द सिंह To perform Rudrabhishekam with vaidik procedure contact 8602947815 शास्त्रीय वैदिक विधि से रुद्राभिषेक करवाने के लिए संपर्क करें 8602947815 तंत्राचार्य गोविन्द सिंह To perform Rudrabhishekam with vaidik procedure contact 8602947815 शास्त्रीय वैदिक विधि से रुद्राभिषेक करवाने के लिए संपर्क करें 8602947815 तंत्राचार्य गोविन्द सिंह To perform Rudrabhishekam with vaidik procedure contact 8602947815

Lord Shiva Stotrams – Sri Rudram Laghunyasam Mantram Lyrics in Hindi:


Rudrapaathi रुद्रपाठी


ॐ नमो भगवते रुद्राय:..................


ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायॆत् ॥ 1 || शुद्धस्फटिक सङ्काशं त्रिनॆत्रं पञ्च वक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नाग यज्ञॊप वीतिनम् । व्याघ्र चर्मॊत्तरीयं च वरॆण्यमभय प्रदम् ॥ कमण्डल्-वक्ष सूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटा शिखा मुद्द्यॊत धारिणम् ॥ वृष स्कन्ध समारूढम् उमा दॆहार्थ धारिणम् । अमृतॆनाप्लुतं शान्तं दिव्यभॊग समन्वितम् ॥ दिग्दॆवता समायुक्तं सुरासुर नमस्कृतम् । नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् । सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम् । ऎवं ध्यात्वा द्विजः सम्यक् ततॊ यजनमारभॆत् ॥ 6 || अथातॊ रुद्र स्नानार्चनाभिषॆक विधिं व्या॓क्ष्यास्यामः । आदित ऎव तीर्थॆ स्नात्वा उदॆत्य शुचिः प्रयतॊ ब्रह्मचारी शुक्लवासा दॆवाभिमुखः स्थित्वा आत्मनि दॆवताः स्थापयॆत् ॥ प्रजननॆ ब्रह्मा तिष्ठतु । पादयॊर्-विष्णुस्तिष्ठतु । हस्तयॊर्-हरस्तिष्ठतु । बाह्वॊरिन्द्रस्तिष्टतु । जठरॆ‌உअग्निस्तिष्ठतु । हृद॑यॆ शिवस्तिष्ठतु । कण्ठॆ वसवस्तिष्ठन्तु । वक्त्रॆ सरस्वती तिष्ठतु । नासिकयॊर्-वायुस्तिष्ठतु । नयनयॊश्-चन्द्रादित्यौ तिष्टॆताम् । कर्णयॊरश्विनौ तिष्टॆताम् । ललाटॆ रुद्रास्तिष्ठन्तु । मूर्थ्न्यादित्यास्तिष्ठन्तु । शिरसि महादॆवस्तिष्ठतु । शिखायां वामदॆवास्तिष्ठतु । पृष्ठॆ पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्ययॊः शिवाशङ्करौ तिष्ठॆताम् । सर्वतॊ वायुस्तिष्ठतु । ततॊ बहिः सर्वतॊ‌உग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु । सर्वॆष्वङ्गॆषु सर्वा दॆवता यथास्थानं तिष्ठन्तु । माग्ं रक्षन्तु । अ॒ग्निर्मॆ॑ वा॒चि श्रि॒तः । वाग्धृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मॆ॓ प्रा॒णॆ श्रि॒तः । प्रा॒णॊ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यॊ॑ मॆ॒ चक्षुषि श्रि॒तः । चक्षु॒र्-हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा॑ मॆ॒ मन॑सि श्रि॒तः । मनॊ॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । दिशॊ॑ मॆ॒ श्रॊत्रॆ॓ श्रि॒ताः । श्रॊत्र॒ग्॒ं॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । आपॊमॆ॒ रॆतसि श्रि॒ताः । रॆतॊ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मॆ॒ शरी॑रॆ श्रि॒ताः । शरी॑र॒ग्॒ं॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । ऒ॒ष॒धि॒ व॒न॒स्पतयॊ॑ मॆ॒ लॊम॑सु श्रि॒ताः । लॊमा॑नि॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रॊ॑ मॆ॒ बलॆ॓ श्रि॒तः । बल॒ग्॒ं॒ हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यॊ॑ मॆ॒ मू॒र्द्नि श्रि॒तः । मू॒र्धा हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । ईशा॑नॊ मॆ॒ म॒न्यौ श्रि॒तः । म॒न्युर्-हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑यॆ । हृद॑यं॒ मयि॑ । अ॒हम॒मृतॆ॓ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒ रागा॓त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा॓त् । वै॒श्वा॒न॒रॊ र॒श्मिभि॑र्-वावृधा॒नः । अ॒न्तस्ति॑ष्ठ॒त्वमृत॑स्य गॊ॒पाः ॥ 


अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य, अघॊर ऋषिः, अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपॊ यॊ‌உसावादित्यः परमपुरुषः स ऎष रुद्रॊ दॆवता । नमः शिवायॆति बीजम् । शिवतरायॆति शक्तिः । महादॆवायॆति कीलकम् । श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थॆ जपॆ विनियॊगः ॥ 


ॐ अग्निहॊत्रात्मनॆ अङ्गुष्ठाभ्यां नमः । दर्शपूर्ण मासात्मनॆ तर्जनीभ्यां नमः । चातुर्-मास्यात्मनॆ मध्यमाभ्यां नमः । निरूढ पशुबन्धात्मनॆ अनामिकाभ्यां नमः । ज्यॊतिष्टॊमात्मनॆ कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मनॆ करतल करपृष्ठाभ्यां नमः ॥ अग्निहॊत्रात्मनॆ हृदयाय नमः । दर्शपूर्ण मासात्मनॆ शिरसॆ स्वाहा । चातुर्-मास्यात्मनॆ शिखायै वषट् । निरूढ पशुबन्धात्मनॆ कवचाय हुम् । ज्यॊतिष्टॊमात्मनॆ नॆत्रत्रयाय वौषट् । सर्वक्रत्वात्मनॆ अस्त्रायफट् । भूर्भुवस्सुवरॊमिति दिग्बन्धः ॥

ध्यानं 
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्- ज्यॊतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णॆन्दु-वान्तामृतैः । अस्तॊकाप्लुत-मॆक-मीश-मनिशं रुद्रानु-वाकाञ्जपन् ध्यायॆ-दीप्सित-सिद्धयॆ ध्रुवपदं विप्रॊ‌உभिषिञ्चॆ-च्चिवम् ॥ ब्रह्माण्ड व्याप्तदॆहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठॆ कालाः कपर्दाः कलित-शशिकला-श्चण्ड कॊदण्ड हस्ताः । त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभॆदाः रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥


ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहॆ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्यॆ॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पद॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ महागणपतयॆ॒ नमः ॥ शं च॑ मॆ॒ मय॑श्च मॆ प्रि॒यं च॑ मॆ‌உनुका॒मश्च॑ मॆ॒ काम॑श्च मॆ सौमनस॒श्च॑ मॆ भ॒द्रं च॑ मॆ॒ श्रॆय॑श्च मॆ॒ वस्य॑श्च मॆ॒ यश॑श्च मॆ॒ भग॑श्च मॆ॒ द्रवि॑णं च मॆ य॒न्ता च॑ मॆ ध॒र्ता च॑ मॆ॒ क्षॆम॑श्च मॆ॒ धृति॑श्च मॆ॒ विश्वं॑ च मॆ॒ मह॑श्च मॆ स॒ंविच्च॑ मॆ॒ ज्ञात्रं॑ च मॆ॒ सूश्च॑ मॆ प्र॒सूश्च॑ मॆ॒ सीरं॑ च मॆ ल॒यश्च॑ म ऋ॒तं च॑ मॆ॒‌உमृतं॑ च मॆ‌உय॒क्ष्मं च॒ मॆ‌உना॑मयच्च मॆ जी॒वातु॑श्च मॆ दीर्घायु॒त्वं च॑ मॆ‌உनमि॒त्रं च॒ मॆ‌உभ॑यं च मॆ सु॒गं च॑ मॆ॒ शय॑नं च मॆ सू॒षा च॑ मॆ॒ सु॒दिनं॑ च मॆ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 17 || 

------------

Lord Shiva Stotrams – Sri Rudram Laghunyasam Mantram Lyrics in Hindi: ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नाग यज्ञोप वीतिनम् । व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ॥ कमण्डल्-वक्ष सूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटा शिखा मुद्द्योत धारिणम् ॥ वृष स्कन्ध समारूढम् उमा देहार्थ धारिणम् । अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम् ॥ दिग्देवता समायुक्तं सुरासुर नमस्कृतम् । नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् । सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम् । एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ॥ अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या॓क्ष्यास्यामः । आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत् ॥ प्रजनने ब्रह्मा तिष्ठतु । पादयोर्-विष्णुस्तिष्ठतु । हस्तयोर्-हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्टतु । जठरे‌உअग्निस्तिष्ठतु । हृद॑ये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्-वायुस्तिष्ठतु । नयनयोश्-चन्द्रादित्यौ तिष्टेताम् । कर्णयोरश्विनौ तिष्टेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्थ्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवास्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्ययोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतो‌உग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । माग्ं रक्षन्तु । अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्धृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मे॓ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यो॑ मे॒ चक्षुषि श्रि॒तः । चक्षु॒र्-हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । दिशो॑ मे॒ श्रोत्रे॓ श्रि॒ताः । श्रोत्र॒ग्॒ं॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । आपोमे॒ रेतसि श्रि॒ताः । रेतो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ताः । शरी॑र॒ग्॒ं॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒ व॒न॒स्पतयो॑ मे॒ लोम॑सु श्रि॒ताः । लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रो॑ मे॒ बले॓ श्रि॒तः । बल॒ग्॒ं॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे॒ मू॒र्द्नि श्रि॒तः । मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । ईशा॑नो मे॒ म॒न्यौ श्रि॒तः । म॒न्युर्-हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒ रागा॓त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा॓त् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्-वावृधा॒नः । अ॒न्तस्ति॑ष्ठ॒त्वमृत॑स्य गो॒पाः ॥ अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य, अघोर ऋषिः, अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपो यो‌உसावादित्यः परमपुरुषः स एष रुद्रो देवता । नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् । श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः । चातुर्-मास्यात्मने मध्यमाभ्यां नमः । निरूढ पशुबन्धात्मने अनामिकाभ्यां नमः । ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ॥ अग्निहोत्रात्मने हृदयाय नमः । दर्शपूर्ण मासात्मने शिरसे स्वाहा । चातुर्-मास्यात्मने शिखायै वषट् । निरूढ पशुबन्धात्मने कवचाय हुम् । ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् । सर्वक्रत्वात्मने अस्त्रायफट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं% आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्- ज्योतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः । अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन् ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रो‌உभिषिञ्चे-च्चिवम् ॥ ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाः कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः । त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥ ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पद॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ महागणपतये॒ नमः ॥ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे‌உनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे स॒ंविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒‌உमृतं॑ च मे‌உय॒क्ष्मं च॒ मे‌உना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे‌உनमि॒त्रं च॒ मे‌உभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे॒ सु॒दिनं॑ च मे ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

Lord Shiva Stotrams – Sri Rudram Laghunyasam Mantram Lyrics in English 

om athatmanagm sivatmanag sri rudrarupam dhyayet || suddhasphatika sankasam trinetram panca vaktrakam | gangadharam dasabhujam sarvabharana bhusitam || nilagrivam sasankankam naga yannopa vitinam | vyaghra carmottariyam ca varenyamabhaya pradam || kamandal-vaksa sutranam dharinam sulapaninam | jvalantam pingalajata sikha muddyota dharinam || vrsa skandha samarudham uma dehartha dharinam | amrtenaplutam santam divyabhoga samanvitam || digdevata samayuktam surasura namaskrtam | nityam ca sasvatam suddham dhruva-maksara-mavyayam | sarva vyapina-misanam rudram vai visvarupinam | evam dhyatva dvijah samyak tato yajanamarabhet || athato rudra snanarcanabhiseka vidhim vya”ksyasyamah | adita eva tirthe snatva udetya sucih prayato brahmacari suklavasa devabhimukhah sthitva atmani devatah sthapayet || prajanane brahma tisthatu | padayor-visnustisthatu | hastayor-harastisthatu | bahvorindrastistatu | jathare‌உagnististhatu | hrda’ye sivastisthatu | kanthe vasavastisthantu | vaktre sarasvati tisthatu | nasikayor-vayustisthatu | nayanayos-candradityau tistetam | karnayorasvinau tistetam | lalate rudrastisthantu | murthnyadityastisthantu | sirasi mahadevastisthatu | sikhayam vamadevastisthatu | prsthe pinaki tisthatu | puratah suli tisthatu | parsyayoh sivasankarau tisthetam | sarvato vayustisthatu | tato bahih sarvato‌உgnir-jvalamala-parivrtastisthatu | sarvesvangesu sarva devata yathasthanam tisthantu | magm raksantu | agnirme’ vaci sritah | vagdhrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | vayurme” prane sritah | prano hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | suryo’ me caksusi sritah | caksur-hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | candrama’ me mana’si sritah | mano hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | diso’ me srotre” sritah | srotragm hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | apome retasi sritah | reto hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | prthivi me sari’re sritah | sari’ragm hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | osadhi vanaspatayo’ me loma’su sritah | loma’ni hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | indro’ me bale” sritah | balagm hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | parjanyo’ me murdni sritah | murdha hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | isa’no me manyau sritah | manyur-hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | atma ma’ atmani’ sritah | atma hrda’ye | hrda’yam mayi’ | ahamamrte” | amrtam brahma’ni | puna’rma atma punarayu raga”t | punah’ pranah punaraku’tamaga”t | vaisvanaro rasmibhi’r-vavrdhanah | antasti’sthatvamrta’sya gopah || asya sri rudradhyaya prasna mahamantrasya, aghora rsih, anustup candah, sankarsana murti svarupo yo‌உsavadityah paramapurusah sa esa rudro devata | namah sivayeti bijam | sivatarayeti saktih | mahadevayeti kilakam | sri samba sadasiva prasada siddhyarthe jape viniyogah || om agnihotratmane angusthabhyam namah | darsapurna masatmane tarjanibhyam namah | catur-masyatmane madhyamabhyam namah | nirudha pasubandhatmane anamikabhyam namah | jyotistomatmane kanisthikabhyam namah | sarvakratvatmane karatala karaprsthabhyam namah || agnihotratmane hrdayaya namah | darsapurna masatmane sirase svaha | catur-masyatmane sikhayai vasat | nirudha pasubandhatmane kavacaya hum | jyotistomatmane netratrayaya vausat | sarvakratvatmane astrayaphat | bhurbhuvassuvaromiti digbandhah || dhyanam% apatala-nabhahsthalanta-bhuvana-brahmanda-mavisphurat- jyotih sphatika-linga-mauli-vilasat-purnendu-vantamrtaih | astokapluta-meka-misa-manisam rudranu-vakanjapan dhyaye-dipsita-siddhaye dhruvapadam vipro‌உbhisince-ccivam || brahmanda vyaptadeha bhasita himaruca bhasamana bhujangaih kanthe kalah kapardah kalita-sasikala-scanda kodanda hastah | tryaksa rudraksamalah prakatitavibhavah sambhava murtibhedah rudrah srirudrasukta-prakatitavibhava nah prayaccantu saukhyam || om ganana”m tva ganapa’tigm havamahe kavim ka’vinamu’pamasra’vastamam | jyestharajam brahma’nam brahmanaspada a na’h srnvannutibhi’ssida sada’nam || mahaganapataye namah || sam ca’ me maya’sca me priyam ca’ me‌உnukamasca’ me kama’sca me saumanasasca’ me bhadram ca’ me sreya’sca me vasya’sca me yasa’sca me bhaga’sca me dravi’nam ca me yanta ca’ me dharta ca’ me ksema’sca me dhrti’sca me visva’m ca me maha’sca me samvicca’ me nnatra’m ca me susca’ me prasusca’ me sira’m ca me layasca’ ma rtam ca’ me‌உmrta’m ca me‌உyaksmam ca me‌உna’mayacca me jivatu’sca me dirghayutvam ca’ me‌உnamitram ca me‌உbha’yam ca me sugam ca’ me saya’nam ca me susa ca’ me sudina’m ca me || om santih santih santi’h ||

Related Posts Plugin for WordPress, Blogger...