शास्त्रीय वैदिक विधि से रुद्राभिषेक करवाने के लिए संपर्क करें 8602947815 तंत्राचार्य गोविन्द सिंह To perform Rudrabhishekam with vaidik procedure contact 8602947815 शास्त्रीय वैदिक विधि से रुद्राभिषेक करवाने के लिए संपर्क करें 8602947815 तंत्राचार्य गोविन्द सिंह To perform Rudrabhishekam with vaidik procedure contact 8602947815 शास्त्रीय वैदिक विधि से रुद्राभिषेक करवाने के लिए संपर्क करें 8602947815 तंत्राचार्य गोविन्द सिंह To perform Rudrabhishekam with vaidik procedure contact 8602947815

Sarva rista nivaran stotra सर्वारिष्ट निवारण स्तोत्र ।।

हमारे पुराणों के ‘श्रीभृगु संहिता’ के सर्वारिष्ट निवारण खंड में इस अनुभूत सर्वारिष्ट निवारण  स्तोत्र के 40 पाठ करने की विधि बताई गई है। इसके अनुसार यह पाठ किसी भी  देवी-देवता की प्रतिमा या यंत्र के सामने बैठकर किया जा सकता है।


इस पाठ के पूर्व  दीप-धूप आदि से पूजन कर इस स्तोत्र का पाठ करना फलदायी माना गया है। इस पाठ के  अनुभूत और विशेष लाभ के लिए ‘स्वाहा’ और ‘नम:’ का उच्चारण करते हुए ‘घी (घृत)  मिश्रित गुग्गुल’ से आहुतियां देना चाहिए। इस पाठ को करने से मनुष्य के जीवन की सभी  बाधाओं का निवारण होता 

सर्वारिष्ट निवारण स्तोत्र पाठ 

ॐ गं गणपतये नम:। सर्व-विघ्न-विनाशनाय, सर्वारिष्ट निवारणाय, सर्व-सौख्य-प्रदाय, बालानां बुद्धि-प्रदाय, नाना-प्रकार-धन-वाहन-भूमि-प्रदाय, मनोवांछित-फल-प्रदाय रक्षां कुरू कुरू स्वाहा।।
ॐ गुरवे नम:, ॐ श्रीकृष्णाय नम:, ॐ बलभद्राय नम:, ॐ श्रीरामाय नम:, ॐ हनुमते नम:, ॐ शिवाय नम:, ॐ जगन्नाथाय नम:, ॐ बदरीनारायणाय नम:, ॐ श्री दुर्गा-देव्यै नम:।।
ॐ सूर्याय नम:, ॐ चन्द्राय नम:, ॐ भौमाय नम:, ॐ बुधाय नम:, ॐ गुरवे नम:, ॐ भृगवे नम:, ॐ शनिश्चराय नम:, ॐ राहवे नम:, ॐ पुच्छानयकाय नम:, ॐ नव-ग्रह रक्षा कुरू कुरू नम:।।

ॐ मन्येवरं हरिहरादय एव दृष्ट्वा द्रष्टेषु येषु हृदयस्थं त्वयं तोषमेति विविक्षते न भवता भुवि येन नान्य कश्विन्मनो हरति नाथ भवान्तरेऽपि। ॐ नमो मणिभद्रे। जय-विजय-पराजिते! भद्रे! लभ्यं कुरू कुरू स्वाहा।।

ॐ भूर्भुव: स्व: तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात्।। सर्व विघ्नं शांन्तं कुरू कुरू स्वाहा।।

ॐ ऐं ह्रीं क्लीं श्रीबटुक-भैरवाय आपदुद्धारणाय महान्-श्याम-स्वरूपाय दिर्घारिष्ट-विनाशाय नाना प्रकार भोग प्रदाय मम (यजमानस्य वा) सर्वरिष्टं हन हन, पच पच, हर हर, कच कच, राज-द्वारे जयं कुरू कुरू, व्यवहारे लाभं वृद्धिं वृद्धिं, रणे शत्रुन् विनाशय विनाशय, पूर्णा आयु: कुरू कुरू, स्त्री-प्राप्तिं कुरू कुरू, हुम् फट् स्वाहा।।

ॐ नमो भगवते वासुदेवाय नम:। ॐ नमो भगवते, विश्व-मूर्तये, नारायणाय, श्रीपुरुषोत्तमाय। रक्ष रक्ष, युग्मदधिकं प्रत्यक्षं परोक्षं वा अजीर्णं पच पच, विश्व-मूर्तिकान् हन हन, ऐकाह्निकं द्वाह्निकं त्राह्निकं चतुरह्निकं ज्वरं नाशय नाशय, चतुरग्नि वातान् अष्टादष-क्षयान् रांगान्, अष्टादश-कुष्ठान् हन हन, सर्व दोषं भंजय-भंजय, तत्-सर्वं नाशय-नाशय, शोषय-शोषय, आकर्षय-आकर्षय, मम शत्रुं मारय-मारय, उच्चाटय-उच्चाटय, विद्वेषय-विद्वेषय, स्तम्भय-स्तम्भय, निवारय-निवारय, विघ्नं हन हन, दह दह, पच पच, मथ मथ, विध्वंसय-विध्वंसय, विद्रावय-विद्रावय, चक्रं गृहीत्वा शीघ्रमागच्छागच्छ, चक्रेण हन हन, पा-विद्यां छेदय-छेदय, चौरासी-चेटकान् विस्फोटान् नाशय-नाशय, वात-शुष्क-दृष्टि-सर्प-सिंह-व्याघ्र-द्विपद-चतुष्पद अपरे बाह्यं ताराभि: भव्यन्तरिक्षं अन्यान्य-व्यापि-केचिद् देश-काल-स्थान सर्वान् हन हन, विद्युन्मेघ-नदी-पर्वत, अष्ट-व्याधि, सर्व-स्थानानि, रात्रि-दिनं, चौरान् वशय-वशय, सर्वोपद्रव-नाशनाय, पर-सैन्यं विदारय-विदारय, पर-चक्रं निवारय-निवारय, दह दह, रक्षां कुरू कुरू, ॐ नमो भगवते, ॐ नमो नारायणाय, हुं फट् स्वाहा।।

ठ: ठ: ॐ ह्रीं ह्रीं। ॐ ह्रीं क्लीं भुवनेश्वर्या: श्रीं ॐ भैरवाय नम:। हरि ॐ उच्छिष्ट-देव्यै नम:। डाकिनी-सुमुखी-देव्यै, महा-पिशाचिनी ॐ ऐं ठ: ठ:। ॐ चक्रिण्या अहं रक्षां कुरू कुरू, सर्व-व्याधि-हरणी-देव्यै नमो नम:। सर्व प्रकार बाधा शमनमरिष्ट निवारणं कुरू कुरू फट्। श्रीं ॐ कुब्जिका देव्यै ह्रीं ठ: स्वाहा।।

शीघ्रमरिष्ट निवारणं कुरू कुरू शाम्बरी क्रीं ठ: स्वाहा।।

शारिका भेदा महामाया पूर्णं आयु: कुरू। हेमवती मूलं रक्षा कुरू। चामुण्डायै देव्यै शीघ्रं विध्नं सर्वं वायु कफ पित्त रक्षां कुरू। मंत्र तंत्र यंत्र कवच ग्रह पीड़ा नडतर, पूर्व जन्म दोष नडतर, यस्य जन्म दोष नडतर, मातृदोष नडतर, पितृ दोष नडतर, मारण मोहन उच्चाटन वशीकरण स्तम्भन उन्मूलनं भूत प्रेत पिशाच जात जादू टोना शमनं कुरू। सन्ति सरस्वत्यै कण्ठिका देव्यै गल विस्फोटकायै विक्षिप्त शमनं महान् ज्वर क्षयं कुरू स्वाहा।।

सर्व सामग्री भोगं सप्त दिवसं देहि देहि, रक्षां कुरू क्षण क्षण अरिष्ट निवारणं, दिवस प्रति दिवस दु:ख हरणं मंगल करणं कार्य सिद्धिं कुरू कुरू। हरि ॐ श्रीरामचन्द्राय नम:। हरि ॐ भूर्भुव: स्व: चन्द्र तारा नव ग्रह शेषनाग पृथ्वी देव्यै आकाशस्य सर्वारिष्ट निवारणं कुरू कुरू स्वाहा।।

ॐ ऐं ह्रीं श्रीं बटुक भैरवाय आपदुद्धारणाय सर्व विघ्न निवारणाय मम रक्षां कुरू कुरू स्वाहा।।
ॐ ऐं ह्रीं क्लीं श्रीवासुदेवाय नम:, बटुक भैरवाय आपदुद्धारणाय मम रक्षां कुरू कुरू स्वाहा।।
ॐ ऐं ह्रीं क्लीं श्रीविष्णु भगवान् मम अपराध क्षमा कुरू कुरू, सर्व विघ्नं विनाशय, मम कामना पूर्णं कुरू कुरू स्वाहा।।

ॐ ऐं ह्रीं क्लीं श्रीबटुक भैरवाय आपदुद्धारणाय सर्व विघ्न निवारणाय मम रक्षां कुरू कुरू स्वाहा।।

ॐ ऐं ह्रीं क्लीं श्रीं ॐ श्रीदुर्गा देवी रूद्राणी सहिता, रूद्र देवता काल भैरव सह, बटुक भैरवाय, हनुमान सह मकर ध्वजाय, आपदुद्धारणाय मम सर्व दोषक्षमाय कुरू कुरू सकल विघ्न विनाशाय मम शुभ मांगलिक कार्य सिद्धिं कुरू कुरू स्वाहा।।

एष विद्या माहात्म्यं च, पुरा मया प्रोक्तं ध्रुवं। शम क्रतो तु हन्त्येतान्, सर्वाश्च बलि दानवा:।। य पुमान् पठते नित्यं, एतत् स्तोत्रं नित्यात्मना। तस्य सर्वान् हि सन्ति, यत्र दृष्टि गतं विषं।। अन्य दृष्टि विषं चैव, न देयं संक्रमे ध्रुवम्। संग्रामे धारयेत्यम्बे, उत्पाता च विसंशय:।। सौभाग्यं जायते तस्य, परमं नात्र संशय:। द्रुतं सद्यं जयस्तस्य, विघ्नस्तस्य न जायते।। किमत्र बहुनोक्तेन, सर्व सौभाग्य सम्पदा। लभते नात्र सन्देहो, नान्यथा वचनं भवेत्।। ग्रहीतो यदि वा यत्नं, बालानां विविधैरपि। शीतं समुष्णतां याति, उष्ण: शीत मयो भवेत्।। नान्यथा श्रुतये विद्या, पठति कथितं मया। भोज पत्रे लिखेद् यंत्रं, गोरोचन मयेन च।। इमां विद्यां शिरो बध्वा, सर्व रक्षा करोतु मे। पुरुषस्याथवा नारी, हस्ते बध्वा विचक्षण:।। विद्रवन्ति प्रणश्यन्ति, धर्मस्तिष्ठति नित्यश:। सर्वशत्रुरधो यान्ति, शीघ्रं ते च पलायनम्।।

ü  Rudrabhishek Pandit/Pundit (रुद्राभिषेक पंडित| Rudrabhishek Pujan (रुद्राभिषेक पूजन ) | Call Now +91-8602947815 

ü  शतरुद्रीय और रुद्राभिषेक (Shat rudri) शत रुद्री पाठ /शत रुद्री  /शतरुद्रीयshata rudriya/ rudra abhishek/Shatarudriya, Satarudriya, Rudradhyay Rudrasukta  शतरुद्रियरुद्राध्याय, ‘रुद्रसूक्त  

ü  रुद्राभिषेक पूजा (Rudrabhishek) / रुद्राष्टाध्यायी (Rudrashtadhyayi) / Ekadash Rudra एकादश रुद्रशिवपुराण के अनुसार एकादश रुद्र का विवरण :- 

ü  Shiv Vas | Shiv vaas tithi | रुद्राभिषेक में शिव निवास का विचार शिव वास विचार शिव वास विचार /Shiv vas vichar |रुद्राभिषेक महूर्त /Rudrabhishek Mahurt | शिववास तिथि एवं फल/Shiv vaas tithi evam fal| शिव वास ज्ञान शिवार्चन और शिव निवास शिव वास देखने की विधि शिव वास तिथि शिव वास मुहूर्त | Shiv vas | Shiv nivas | Shiv vaas vichar in Rudrabhishek | Rudrabhishek Muhurat 

ü  Rudrabhishek Puja dates July 2019 

ü  रुद्रीलघुरुद्रमहारुद्र और अतिरुद्र अनुष्ठान  Rudri, Laghu Rudri, Maharudri, Atirudriya Anushthan 

ü  सावन मास में शिवजी के रुद्राभिषेकरुद्राष्टाध्यायी का पाठ Shivji Rudrabhishek in Sawan Maas

ü  प्रदोष काल (Pradosh kaal), प्रहर prahar, संधि काल, sandhi kaal Rudrabhishek (रुद्राभिषेक) / Rudrabhishekam 

ü  Shubh Muhurat for Rudrabhishek 

ü  शुक्लयजुर्वेदीय रुद्राष्टाध्यायी pdf download | रुद्राष्टाध्यायी गीता प्रेस pdf | संपूर्ण रुद्राष्टाध्यायी पाठ Rudrashtadhyayi pdf | Rudrabhisheka book pdf | Rudrabhishekam pdf | Rudrashtadhyayi Gita Press Gorakhpur pdf | Shukla yajurveda rudrashtadhyayi pdf | Rudri paath   

 ü  Rudrabhishekam cost / Rudrabhishekam Online 

ü  Rudrabhishek pandit / Online pandit for Rudrabhishek / Online pandit booking for Rudrabhishek / Book pandit Online / Rudrabhishek pundit 

ü  Rudrabhishek Pujan (रुद्राभिषेक पूजन) / Rudrabhishek Pujan Vidhi (रुद्राभिषेक पूजन विधी / रुद्राभिषेक पूजन की विधी ) / How to do Rudrabhishek Puja at home/ Procedure to perform Rudrabhishek Puja/Rudrabhishek vidhi / Rudrabhishek mantra / Rudrabhishek path / Rudrabhishekam pooja / Rudrabhishek at home 

ü  Rudrabhishek puja dates July 2019 (रुद्राभिषेक करने की तिथियां 2019) / Rudrabhishek Muhurat in 2019 (रुद्राभिषेक मुहूर्त 2019) / रुद्राभिषेक महूर्त (Rudrabhishek Mahurat) / Rudrabhishek in Sawan 

ü  Rudrabhishek Puja dates December 2019 (रुद्राभिषेक तिथिRudrabhishek tithi in 2019 | Rudrabhishek Muhurat in 2019 | रुद्राभिषेक करने की तिथियां 

ü  Rudrabhishek Puja dates November 2019 (रुद्राभिषेक तिथिRudrabhishek tithi in November 2019 | Rudrabhishek Muhurat in 2019 | रुद्राभिषेक करने की तिथियां 

ü  Rudrabhishek Puja dates October 2019 (रुद्राभिषेक तिथिRudrabhishek tithi in 2019 | Rudrabhishek Muhurat in 2019 | रुद्राभिषेक करने की तिथियां 

ü  Rudrabhishek Puja dates September 2019 (रुद्राभिषेक तिथिRudrabhishek tithi in 2019 | Rudrabhishek Muhurat in 2019 | रुद्राभिषेक करने की तिथियां 

ü  Rudrabhishek Puja dates July 2019 (रुद्राभिषेक तिथिRudrabhishek tithi in 2019 | Rudrabhishek Muhurat in Sawan 2019 | रुद्राभिषेक करने की तिथियां

 ü  Rudrabhishek Puja dates August 2019 (रुद्राभिषेक तिथिRudrabhishek tithi in 2019 | Rudrabhishek Muhurat in 2019 | रुद्राभिषेक करने की तिथियां 




Related Posts Plugin for WordPress, Blogger...